Declension table of ?muhūrtaparīkṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | muhūrtaparīkṣā | muhūrtaparīkṣe | muhūrtaparīkṣāḥ |
Vocative | muhūrtaparīkṣe | muhūrtaparīkṣe | muhūrtaparīkṣāḥ |
Accusative | muhūrtaparīkṣām | muhūrtaparīkṣe | muhūrtaparīkṣāḥ |
Instrumental | muhūrtaparīkṣayā | muhūrtaparīkṣābhyām | muhūrtaparīkṣābhiḥ |
Dative | muhūrtaparīkṣāyai | muhūrtaparīkṣābhyām | muhūrtaparīkṣābhyaḥ |
Ablative | muhūrtaparīkṣāyāḥ | muhūrtaparīkṣābhyām | muhūrtaparīkṣābhyaḥ |
Genitive | muhūrtaparīkṣāyāḥ | muhūrtaparīkṣayoḥ | muhūrtaparīkṣāṇām |
Locative | muhūrtaparīkṣāyām | muhūrtaparīkṣayoḥ | muhūrtaparīkṣāsu |