Declension table of muṣṭikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | muṣṭikā | muṣṭike | muṣṭikāḥ |
Vocative | muṣṭike | muṣṭike | muṣṭikāḥ |
Accusative | muṣṭikām | muṣṭike | muṣṭikāḥ |
Instrumental | muṣṭikayā | muṣṭikābhyām | muṣṭikābhiḥ |
Dative | muṣṭikāyai | muṣṭikābhyām | muṣṭikābhyaḥ |
Ablative | muṣṭikāyāḥ | muṣṭikābhyām | muṣṭikābhyaḥ |
Genitive | muṣṭikāyāḥ | muṣṭikayoḥ | muṣṭikānām |
Locative | muṣṭikāyām | muṣṭikayoḥ | muṣṭikāsu |