Declension table of ?meṣānanā

Deva

FeminineSingularDualPlural
Nominativemeṣānanā meṣānane meṣānanāḥ
Vocativemeṣānane meṣānane meṣānanāḥ
Accusativemeṣānanām meṣānane meṣānanāḥ
Instrumentalmeṣānanayā meṣānanābhyām meṣānanābhiḥ
Dativemeṣānanāyai meṣānanābhyām meṣānanābhyaḥ
Ablativemeṣānanāyāḥ meṣānanābhyām meṣānanābhyaḥ
Genitivemeṣānanāyāḥ meṣānanayoḥ meṣānanānām
Locativemeṣānanāyām meṣānanayoḥ meṣānanāsu

Adverb -meṣānanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria