Declension table of ?mavitā

Deva

FeminineSingularDualPlural
Nominativemavitā mavite mavitāḥ
Vocativemavite mavite mavitāḥ
Accusativemavitām mavite mavitāḥ
Instrumentalmavitayā mavitābhyām mavitābhiḥ
Dativemavitāyai mavitābhyām mavitābhyaḥ
Ablativemavitāyāḥ mavitābhyām mavitābhyaḥ
Genitivemavitāyāḥ mavitayoḥ mavitānām
Locativemavitāyām mavitayoḥ mavitāsu

Adverb -mavitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria