Declension table of ?matimatā

Deva

FeminineSingularDualPlural
Nominativematimatā matimate matimatāḥ
Vocativematimate matimate matimatāḥ
Accusativematimatām matimate matimatāḥ
Instrumentalmatimatayā matimatābhyām matimatābhiḥ
Dativematimatāyai matimatābhyām matimatābhyaḥ
Ablativematimatāyāḥ matimatābhyām matimatābhyaḥ
Genitivematimatāyāḥ matimatayoḥ matimatānām
Locativematimatāyām matimatayoḥ matimatāsu

Adverb -matimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria