Declension table of ?marudgaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | marudgaṇā | marudgaṇe | marudgaṇāḥ |
Vocative | marudgaṇe | marudgaṇe | marudgaṇāḥ |
Accusative | marudgaṇām | marudgaṇe | marudgaṇāḥ |
Instrumental | marudgaṇayā | marudgaṇābhyām | marudgaṇābhiḥ |
Dative | marudgaṇāyai | marudgaṇābhyām | marudgaṇābhyaḥ |
Ablative | marudgaṇāyāḥ | marudgaṇābhyām | marudgaṇābhyaḥ |
Genitive | marudgaṇāyāḥ | marudgaṇayoḥ | marudgaṇānām |
Locative | marudgaṇāyām | marudgaṇayoḥ | marudgaṇāsu |