Declension table of ?manmathavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | manmathavatā | manmathavate | manmathavatāḥ |
Vocative | manmathavate | manmathavate | manmathavatāḥ |
Accusative | manmathavatām | manmathavate | manmathavatāḥ |
Instrumental | manmathavatayā | manmathavatābhyām | manmathavatābhiḥ |
Dative | manmathavatāyai | manmathavatābhyām | manmathavatābhyaḥ |
Ablative | manmathavatāyāḥ | manmathavatābhyām | manmathavatābhyaḥ |
Genitive | manmathavatāyāḥ | manmathavatayoḥ | manmathavatānām |
Locative | manmathavatāyām | manmathavatayoḥ | manmathavatāsu |