Declension table of ?malavināśinī

Deva

FeminineSingularDualPlural
Nominativemalavināśinī malavināśinyau malavināśinyaḥ
Vocativemalavināśini malavināśinyau malavināśinyaḥ
Accusativemalavināśinīm malavināśinyau malavināśinīḥ
Instrumentalmalavināśinyā malavināśinībhyām malavināśinībhiḥ
Dativemalavināśinyai malavināśinībhyām malavināśinībhyaḥ
Ablativemalavināśinyāḥ malavināśinībhyām malavināśinībhyaḥ
Genitivemalavināśinyāḥ malavināśinyoḥ malavināśinīnām
Locativemalavināśinyām malavināśinyoḥ malavināśinīṣu

Compound malavināśini - malavināśinī -

Adverb -malavināśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria