Declension table of ?maitrāyaṇīśākhā

Deva

FeminineSingularDualPlural
Nominativemaitrāyaṇīśākhā maitrāyaṇīśākhe maitrāyaṇīśākhāḥ
Vocativemaitrāyaṇīśākhe maitrāyaṇīśākhe maitrāyaṇīśākhāḥ
Accusativemaitrāyaṇīśākhām maitrāyaṇīśākhe maitrāyaṇīśākhāḥ
Instrumentalmaitrāyaṇīśākhayā maitrāyaṇīśākhābhyām maitrāyaṇīśākhābhiḥ
Dativemaitrāyaṇīśākhāyai maitrāyaṇīśākhābhyām maitrāyaṇīśākhābhyaḥ
Ablativemaitrāyaṇīśākhāyāḥ maitrāyaṇīśākhābhyām maitrāyaṇīśākhābhyaḥ
Genitivemaitrāyaṇīśākhāyāḥ maitrāyaṇīśākhayoḥ maitrāyaṇīśākhānām
Locativemaitrāyaṇīśākhāyām maitrāyaṇīśākhayoḥ maitrāyaṇīśākhāsu

Adverb -maitrāyaṇīśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria