Declension table of ?mahopekṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahopekṣā | mahopekṣe | mahopekṣāḥ |
Vocative | mahopekṣe | mahopekṣe | mahopekṣāḥ |
Accusative | mahopekṣām | mahopekṣe | mahopekṣāḥ |
Instrumental | mahopekṣayā | mahopekṣābhyām | mahopekṣābhiḥ |
Dative | mahopekṣāyai | mahopekṣābhyām | mahopekṣābhyaḥ |
Ablative | mahopekṣāyāḥ | mahopekṣābhyām | mahopekṣābhyaḥ |
Genitive | mahopekṣāyāḥ | mahopekṣayoḥ | mahopekṣāṇām |
Locative | mahopekṣāyām | mahopekṣayoḥ | mahopekṣāsu |