Declension table of ?mahocchrāyavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahocchrāyavatā | mahocchrāyavate | mahocchrāyavatāḥ |
Vocative | mahocchrāyavate | mahocchrāyavate | mahocchrāyavatāḥ |
Accusative | mahocchrāyavatām | mahocchrāyavate | mahocchrāyavatāḥ |
Instrumental | mahocchrāyavatayā | mahocchrāyavatābhyām | mahocchrāyavatābhiḥ |
Dative | mahocchrāyavatāyai | mahocchrāyavatābhyām | mahocchrāyavatābhyaḥ |
Ablative | mahocchrāyavatāyāḥ | mahocchrāyavatābhyām | mahocchrāyavatābhyaḥ |
Genitive | mahocchrāyavatāyāḥ | mahocchrāyavatayoḥ | mahocchrāyavatānām |
Locative | mahocchrāyavatāyām | mahocchrāyavatayoḥ | mahocchrāyavatāsu |