Declension table of ?mahāvīryaparākramā

Deva

FeminineSingularDualPlural
Nominativemahāvīryaparākramā mahāvīryaparākrame mahāvīryaparākramāḥ
Vocativemahāvīryaparākrame mahāvīryaparākrame mahāvīryaparākramāḥ
Accusativemahāvīryaparākramām mahāvīryaparākrame mahāvīryaparākramāḥ
Instrumentalmahāvīryaparākramayā mahāvīryaparākramābhyām mahāvīryaparākramābhiḥ
Dativemahāvīryaparākramāyai mahāvīryaparākramābhyām mahāvīryaparākramābhyaḥ
Ablativemahāvīryaparākramāyāḥ mahāvīryaparākramābhyām mahāvīryaparākramābhyaḥ
Genitivemahāvīryaparākramāyāḥ mahāvīryaparākramayoḥ mahāvīryaparākramāṇām
Locativemahāvīryaparākramāyām mahāvīryaparākramayoḥ mahāvīryaparākramāsu

Adverb -mahāvīryaparākramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria