Declension table of ?mahārūpiṇī

Deva

FeminineSingularDualPlural
Nominativemahārūpiṇī mahārūpiṇyau mahārūpiṇyaḥ
Vocativemahārūpiṇi mahārūpiṇyau mahārūpiṇyaḥ
Accusativemahārūpiṇīm mahārūpiṇyau mahārūpiṇīḥ
Instrumentalmahārūpiṇyā mahārūpiṇībhyām mahārūpiṇībhiḥ
Dativemahārūpiṇyai mahārūpiṇībhyām mahārūpiṇībhyaḥ
Ablativemahārūpiṇyāḥ mahārūpiṇībhyām mahārūpiṇībhyaḥ
Genitivemahārūpiṇyāḥ mahārūpiṇyoḥ mahārūpiṇīnām
Locativemahārūpiṇyām mahārūpiṇyoḥ mahārūpiṇīṣu

Compound mahārūpiṇi - mahārūpiṇī -

Adverb -mahārūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria