Declension table of ?mahāpuruṣadantāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahāpuruṣadantā | mahāpuruṣadante | mahāpuruṣadantāḥ |
Vocative | mahāpuruṣadante | mahāpuruṣadante | mahāpuruṣadantāḥ |
Accusative | mahāpuruṣadantām | mahāpuruṣadante | mahāpuruṣadantāḥ |
Instrumental | mahāpuruṣadantayā | mahāpuruṣadantābhyām | mahāpuruṣadantābhiḥ |
Dative | mahāpuruṣadantāyai | mahāpuruṣadantābhyām | mahāpuruṣadantābhyaḥ |
Ablative | mahāpuruṣadantāyāḥ | mahāpuruṣadantābhyām | mahāpuruṣadantābhyaḥ |
Genitive | mahāpuruṣadantāyāḥ | mahāpuruṣadantayoḥ | mahāpuruṣadantānām |
Locative | mahāpuruṣadantāyām | mahāpuruṣadantayoḥ | mahāpuruṣadantāsu |