Declension table of ?mahākāyā

Deva

FeminineSingularDualPlural
Nominativemahākāyā mahākāye mahākāyāḥ
Vocativemahākāye mahākāye mahākāyāḥ
Accusativemahākāyām mahākāye mahākāyāḥ
Instrumentalmahākāyayā mahākāyābhyām mahākāyābhiḥ
Dativemahākāyāyai mahākāyābhyām mahākāyābhyaḥ
Ablativemahākāyāyāḥ mahākāyābhyām mahākāyābhyaḥ
Genitivemahākāyāyāḥ mahākāyayoḥ mahākāyānām
Locativemahākāyāyām mahākāyayoḥ mahākāyāsu

Adverb -mahākāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria