Declension table of ?mahākālasaṃhitā

Deva

FeminineSingularDualPlural
Nominativemahākālasaṃhitā mahākālasaṃhite mahākālasaṃhitāḥ
Vocativemahākālasaṃhite mahākālasaṃhite mahākālasaṃhitāḥ
Accusativemahākālasaṃhitām mahākālasaṃhite mahākālasaṃhitāḥ
Instrumentalmahākālasaṃhitayā mahākālasaṃhitābhyām mahākālasaṃhitābhiḥ
Dativemahākālasaṃhitāyai mahākālasaṃhitābhyām mahākālasaṃhitābhyaḥ
Ablativemahākālasaṃhitāyāḥ mahākālasaṃhitābhyām mahākālasaṃhitābhyaḥ
Genitivemahākālasaṃhitāyāḥ mahākālasaṃhitayoḥ mahākālasaṃhitānām
Locativemahākālasaṃhitāyām mahākālasaṃhitayoḥ mahākālasaṃhitāsu

Adverb -mahākālasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria