Declension table of ?mahābuddhi_āDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahābuddhi_ā | mahābuddhi_e | mahābuddhi_āḥ |
Vocative | mahābuddhi_e | mahābuddhi_e | mahābuddhi_āḥ |
Accusative | mahābuddhi_ām | mahābuddhi_e | mahābuddhi_āḥ |
Instrumental | mahābuddhi_ayā | mahābuddhi_ābhyām | mahābuddhi_ābhiḥ |
Dative | mahābuddhi_āyai | mahābuddhi_ābhyām | mahābuddhi_ābhyaḥ |
Ablative | mahābuddhi_āyāḥ | mahābuddhi_ābhyām | mahābuddhi_ābhyaḥ |
Genitive | mahābuddhi_āyāḥ | mahābuddhi_ayoḥ | mahābuddhi_ānām |
Locative | mahābuddhi_āyām | mahābuddhi_ayoḥ | mahābuddhi_āsu |