Declension table of ?mahābhāṣyaratnāvalī

Deva

FeminineSingularDualPlural
Nominativemahābhāṣyaratnāvalī mahābhāṣyaratnāvalyau mahābhāṣyaratnāvalyaḥ
Vocativemahābhāṣyaratnāvali mahābhāṣyaratnāvalyau mahābhāṣyaratnāvalyaḥ
Accusativemahābhāṣyaratnāvalīm mahābhāṣyaratnāvalyau mahābhāṣyaratnāvalīḥ
Instrumentalmahābhāṣyaratnāvalyā mahābhāṣyaratnāvalībhyām mahābhāṣyaratnāvalībhiḥ
Dativemahābhāṣyaratnāvalyai mahābhāṣyaratnāvalībhyām mahābhāṣyaratnāvalībhyaḥ
Ablativemahābhāṣyaratnāvalyāḥ mahābhāṣyaratnāvalībhyām mahābhāṣyaratnāvalībhyaḥ
Genitivemahābhāṣyaratnāvalyāḥ mahābhāṣyaratnāvalyoḥ mahābhāṣyaratnāvalīnām
Locativemahābhāṣyaratnāvalyām mahābhāṣyaratnāvalyoḥ mahābhāṣyaratnāvalīṣu

Compound mahābhāṣyaratnāvali - mahābhāṣyaratnāvalī -

Adverb -mahābhāṣyaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria