Declension table of ?madhyenidhanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhyenidhanā | madhyenidhane | madhyenidhanāḥ |
Vocative | madhyenidhane | madhyenidhane | madhyenidhanāḥ |
Accusative | madhyenidhanām | madhyenidhane | madhyenidhanāḥ |
Instrumental | madhyenidhanayā | madhyenidhanābhyām | madhyenidhanābhiḥ |
Dative | madhyenidhanāyai | madhyenidhanābhyām | madhyenidhanābhyaḥ |
Ablative | madhyenidhanāyāḥ | madhyenidhanābhyām | madhyenidhanābhyaḥ |
Genitive | madhyenidhanāyāḥ | madhyenidhanayoḥ | madhyenidhanānām |
Locative | madhyenidhanāyām | madhyenidhanayoḥ | madhyenidhanāsu |