Declension table of ?madhyasthānadevatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhyasthānadevatā | madhyasthānadevate | madhyasthānadevatāḥ |
Vocative | madhyasthānadevate | madhyasthānadevate | madhyasthānadevatāḥ |
Accusative | madhyasthānadevatām | madhyasthānadevate | madhyasthānadevatāḥ |
Instrumental | madhyasthānadevatayā | madhyasthānadevatābhyām | madhyasthānadevatābhiḥ |
Dative | madhyasthānadevatāyai | madhyasthānadevatābhyām | madhyasthānadevatābhyaḥ |
Ablative | madhyasthānadevatāyāḥ | madhyasthānadevatābhyām | madhyasthānadevatābhyaḥ |
Genitive | madhyasthānadevatāyāḥ | madhyasthānadevatayoḥ | madhyasthānadevatānām |
Locative | madhyasthānadevatāyām | madhyasthānadevatayoḥ | madhyasthānadevatāsu |