Declension table of ?madhyameṣṭheyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhyameṣṭheyā | madhyameṣṭheye | madhyameṣṭheyāḥ |
Vocative | madhyameṣṭheye | madhyameṣṭheye | madhyameṣṭheyāḥ |
Accusative | madhyameṣṭheyām | madhyameṣṭheye | madhyameṣṭheyāḥ |
Instrumental | madhyameṣṭheyayā | madhyameṣṭheyābhyām | madhyameṣṭheyābhiḥ |
Dative | madhyameṣṭheyāyai | madhyameṣṭheyābhyām | madhyameṣṭheyābhyaḥ |
Ablative | madhyameṣṭheyāyāḥ | madhyameṣṭheyābhyām | madhyameṣṭheyābhyaḥ |
Genitive | madhyameṣṭheyāyāḥ | madhyameṣṭheyayoḥ | madhyameṣṭheyānām |
Locative | madhyameṣṭheyāyām | madhyameṣṭheyayoḥ | madhyameṣṭheyāsu |