Declension table of ?madhvāsvādāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhvāsvādā | madhvāsvāde | madhvāsvādāḥ |
Vocative | madhvāsvāde | madhvāsvāde | madhvāsvādāḥ |
Accusative | madhvāsvādām | madhvāsvāde | madhvāsvādāḥ |
Instrumental | madhvāsvādayā | madhvāsvādābhyām | madhvāsvādābhiḥ |
Dative | madhvāsvādāyai | madhvāsvādābhyām | madhvāsvādābhyaḥ |
Ablative | madhvāsvādāyāḥ | madhvāsvādābhyām | madhvāsvādābhyaḥ |
Genitive | madhvāsvādāyāḥ | madhvāsvādayoḥ | madhvāsvādānām |
Locative | madhvāsvādāyām | madhvāsvādayoḥ | madhvāsvādāsu |