Declension table of ?madhvaṣṭhīlāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhvaṣṭhīlā | madhvaṣṭhīle | madhvaṣṭhīlāḥ |
Vocative | madhvaṣṭhīle | madhvaṣṭhīle | madhvaṣṭhīlāḥ |
Accusative | madhvaṣṭhīlām | madhvaṣṭhīle | madhvaṣṭhīlāḥ |
Instrumental | madhvaṣṭhīlayā | madhvaṣṭhīlābhyām | madhvaṣṭhīlābhiḥ |
Dative | madhvaṣṭhīlāyai | madhvaṣṭhīlābhyām | madhvaṣṭhīlābhyaḥ |
Ablative | madhvaṣṭhīlāyāḥ | madhvaṣṭhīlābhyām | madhvaṣṭhīlābhyaḥ |
Genitive | madhvaṣṭhīlāyāḥ | madhvaṣṭhīlayoḥ | madhvaṣṭhīlānām |
Locative | madhvaṣṭhīlāyām | madhvaṣṭhīlayoḥ | madhvaṣṭhīlāsu |