Declension table of ?madhūtthāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhūtthā | madhūtthe | madhūtthāḥ |
Vocative | madhūtthe | madhūtthe | madhūtthāḥ |
Accusative | madhūtthām | madhūtthe | madhūtthāḥ |
Instrumental | madhūtthayā | madhūtthābhyām | madhūtthābhiḥ |
Dative | madhūtthāyai | madhūtthābhyām | madhūtthābhyaḥ |
Ablative | madhūtthāyāḥ | madhūtthābhyām | madhūtthābhyaḥ |
Genitive | madhūtthāyāḥ | madhūtthayoḥ | madhūtthānām |
Locative | madhūtthāyām | madhūtthayoḥ | madhūtthāsu |