Declension table of ?madhūkamālāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhūkamālā | madhūkamāle | madhūkamālāḥ |
Vocative | madhūkamāle | madhūkamāle | madhūkamālāḥ |
Accusative | madhūkamālām | madhūkamāle | madhūkamālāḥ |
Instrumental | madhūkamālayā | madhūkamālābhyām | madhūkamālābhiḥ |
Dative | madhūkamālāyai | madhūkamālābhyām | madhūkamālābhyaḥ |
Ablative | madhūkamālāyāḥ | madhūkamālābhyām | madhūkamālābhyaḥ |
Genitive | madhūkamālāyāḥ | madhūkamālayoḥ | madhūkamālānām |
Locative | madhūkamālāyām | madhūkamālayoḥ | madhūkamālāsu |