Declension table of ?madhuravācāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhuravācā | madhuravāce | madhuravācāḥ |
Vocative | madhuravāce | madhuravāce | madhuravācāḥ |
Accusative | madhuravācām | madhuravāce | madhuravācāḥ |
Instrumental | madhuravācayā | madhuravācābhyām | madhuravācābhiḥ |
Dative | madhuravācāyai | madhuravācābhyām | madhuravācābhyaḥ |
Ablative | madhuravācāyāḥ | madhuravācābhyām | madhuravācābhyaḥ |
Genitive | madhuravācāyāḥ | madhuravācayoḥ | madhuravācānām |
Locative | madhuravācāyām | madhuravācayoḥ | madhuravācāsu |