Declension table of ?madhupātamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhupātamā | madhupātame | madhupātamāḥ |
Vocative | madhupātame | madhupātame | madhupātamāḥ |
Accusative | madhupātamām | madhupātame | madhupātamāḥ |
Instrumental | madhupātamayā | madhupātamābhyām | madhupātamābhiḥ |
Dative | madhupātamāyai | madhupātamābhyām | madhupātamābhyaḥ |
Ablative | madhupātamāyāḥ | madhupātamābhyām | madhupātamābhyaḥ |
Genitive | madhupātamāyāḥ | madhupātamayoḥ | madhupātamānām |
Locative | madhupātamāyām | madhupātamayoḥ | madhupātamāsu |