Declension table of ?madhukūlāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhukūlā | madhukūle | madhukūlāḥ |
Vocative | madhukūle | madhukūle | madhukūlāḥ |
Accusative | madhukūlām | madhukūle | madhukūlāḥ |
Instrumental | madhukūlayā | madhukūlābhyām | madhukūlābhiḥ |
Dative | madhukūlāyai | madhukūlābhyām | madhukūlābhyaḥ |
Ablative | madhukūlāyāḥ | madhukūlābhyām | madhukūlābhyaḥ |
Genitive | madhukūlāyāḥ | madhukūlayoḥ | madhukūlānām |
Locative | madhukūlāyām | madhukūlayoḥ | madhukūlāsu |