Declension table of ?madhudūtīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhudūtī | madhudūtyau | madhudūtyaḥ |
Vocative | madhudūti | madhudūtyau | madhudūtyaḥ |
Accusative | madhudūtīm | madhudūtyau | madhudūtīḥ |
Instrumental | madhudūtyā | madhudūtībhyām | madhudūtībhiḥ |
Dative | madhudūtyai | madhudūtībhyām | madhudūtībhyaḥ |
Ablative | madhudūtyāḥ | madhudūtībhyām | madhudūtībhyaḥ |
Genitive | madhudūtyāḥ | madhudūtyoḥ | madhudūtīnām |
Locative | madhudūtyām | madhudūtyoḥ | madhudūtīṣu |