Declension table of ?madhudhānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhudhānā | madhudhāne | madhudhānāḥ |
Vocative | madhudhāne | madhudhāne | madhudhānāḥ |
Accusative | madhudhānām | madhudhāne | madhudhānāḥ |
Instrumental | madhudhānayā | madhudhānābhyām | madhudhānābhiḥ |
Dative | madhudhānāyai | madhudhānābhyām | madhudhānābhyaḥ |
Ablative | madhudhānāyāḥ | madhudhānābhyām | madhudhānābhyaḥ |
Genitive | madhudhānāyāḥ | madhudhānayoḥ | madhudhānānām |
Locative | madhudhānāyām | madhudhānayoḥ | madhudhānāsu |