Declension table of ?madhubhujāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhubhujā | madhubhuje | madhubhujāḥ |
Vocative | madhubhuje | madhubhuje | madhubhujāḥ |
Accusative | madhubhujām | madhubhuje | madhubhujāḥ |
Instrumental | madhubhujayā | madhubhujābhyām | madhubhujābhiḥ |
Dative | madhubhujāyai | madhubhujābhyām | madhubhujābhyaḥ |
Ablative | madhubhujāyāḥ | madhubhujābhyām | madhubhujābhyaḥ |
Genitive | madhubhujāyāḥ | madhubhujayoḥ | madhubhujānām |
Locative | madhubhujāyām | madhubhujayoḥ | madhubhujāsu |