Declension table of ?mādhyandināraṇyakavyākhyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mādhyandināraṇyakavyākhyā | mādhyandināraṇyakavyākhye | mādhyandināraṇyakavyākhyāḥ |
Vocative | mādhyandināraṇyakavyākhye | mādhyandināraṇyakavyākhye | mādhyandināraṇyakavyākhyāḥ |
Accusative | mādhyandināraṇyakavyākhyām | mādhyandināraṇyakavyākhye | mādhyandināraṇyakavyākhyāḥ |
Instrumental | mādhyandināraṇyakavyākhyayā | mādhyandināraṇyakavyākhyābhyām | mādhyandināraṇyakavyākhyābhiḥ |
Dative | mādhyandināraṇyakavyākhyāyai | mādhyandināraṇyakavyākhyābhyām | mādhyandināraṇyakavyākhyābhyaḥ |
Ablative | mādhyandināraṇyakavyākhyāyāḥ | mādhyandināraṇyakavyākhyābhyām | mādhyandināraṇyakavyākhyābhyaḥ |
Genitive | mādhyandināraṇyakavyākhyāyāḥ | mādhyandināraṇyakavyākhyayoḥ | mādhyandināraṇyakavyākhyānām |
Locative | mādhyandināraṇyakavyākhyāyām | mādhyandināraṇyakavyākhyayoḥ | mādhyandināraṇyakavyākhyāsu |