Declension table of ?mṛtyurūpiṇī

Deva

FeminineSingularDualPlural
Nominativemṛtyurūpiṇī mṛtyurūpiṇyau mṛtyurūpiṇyaḥ
Vocativemṛtyurūpiṇi mṛtyurūpiṇyau mṛtyurūpiṇyaḥ
Accusativemṛtyurūpiṇīm mṛtyurūpiṇyau mṛtyurūpiṇīḥ
Instrumentalmṛtyurūpiṇyā mṛtyurūpiṇībhyām mṛtyurūpiṇībhiḥ
Dativemṛtyurūpiṇyai mṛtyurūpiṇībhyām mṛtyurūpiṇībhyaḥ
Ablativemṛtyurūpiṇyāḥ mṛtyurūpiṇībhyām mṛtyurūpiṇībhyaḥ
Genitivemṛtyurūpiṇyāḥ mṛtyurūpiṇyoḥ mṛtyurūpiṇīnām
Locativemṛtyurūpiṇyām mṛtyurūpiṇyoḥ mṛtyurūpiṇīṣu

Compound mṛtyurūpiṇi - mṛtyurūpiṇī -

Adverb -mṛtyurūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria