Declension table of ?mṛdvaṅgīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mṛdvaṅgī | mṛdvaṅgyau | mṛdvaṅgyaḥ |
Vocative | mṛdvaṅgi | mṛdvaṅgyau | mṛdvaṅgyaḥ |
Accusative | mṛdvaṅgīm | mṛdvaṅgyau | mṛdvaṅgīḥ |
Instrumental | mṛdvaṅgyā | mṛdvaṅgībhyām | mṛdvaṅgībhiḥ |
Dative | mṛdvaṅgyai | mṛdvaṅgībhyām | mṛdvaṅgībhyaḥ |
Ablative | mṛdvaṅgyāḥ | mṛdvaṅgībhyām | mṛdvaṅgībhyaḥ |
Genitive | mṛdvaṅgyāḥ | mṛdvaṅgyoḥ | mṛdvaṅgīnām |
Locative | mṛdvaṅgyām | mṛdvaṅgyoḥ | mṛdvaṅgīṣu |