Declension table of ?mṛḍānī

Deva

FeminineSingularDualPlural
Nominativemṛḍānī mṛḍānyau mṛḍānyaḥ
Vocativemṛḍāni mṛḍānyau mṛḍānyaḥ
Accusativemṛḍānīm mṛḍānyau mṛḍānīḥ
Instrumentalmṛḍānyā mṛḍānībhyām mṛḍānībhiḥ
Dativemṛḍānyai mṛḍānībhyām mṛḍānībhyaḥ
Ablativemṛḍānyāḥ mṛḍānībhyām mṛḍānībhyaḥ
Genitivemṛḍānyāḥ mṛḍānyoḥ mṛḍānīnām
Locativemṛḍānyām mṛḍānyoḥ mṛḍānīṣu

Compound mṛḍāni - mṛḍānī -

Adverb -mṛḍāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria