Declension table of ?lohitoṣṇīṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lohitoṣṇīṣā | lohitoṣṇīṣe | lohitoṣṇīṣāḥ |
Vocative | lohitoṣṇīṣe | lohitoṣṇīṣe | lohitoṣṇīṣāḥ |
Accusative | lohitoṣṇīṣām | lohitoṣṇīṣe | lohitoṣṇīṣāḥ |
Instrumental | lohitoṣṇīṣayā | lohitoṣṇīṣābhyām | lohitoṣṇīṣābhiḥ |
Dative | lohitoṣṇīṣāyai | lohitoṣṇīṣābhyām | lohitoṣṇīṣābhyaḥ |
Ablative | lohitoṣṇīṣāyāḥ | lohitoṣṇīṣābhyām | lohitoṣṇīṣābhyaḥ |
Genitive | lohitoṣṇīṣāyāḥ | lohitoṣṇīṣayoḥ | lohitoṣṇīṣāṇām |
Locative | lohitoṣṇīṣāyām | lohitoṣṇīṣayoḥ | lohitoṣṇīṣāsu |