Declension table of ?lobhanīyatamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lobhanīyatamā | lobhanīyatame | lobhanīyatamāḥ |
Vocative | lobhanīyatame | lobhanīyatame | lobhanīyatamāḥ |
Accusative | lobhanīyatamām | lobhanīyatame | lobhanīyatamāḥ |
Instrumental | lobhanīyatamayā | lobhanīyatamābhyām | lobhanīyatamābhiḥ |
Dative | lobhanīyatamāyai | lobhanīyatamābhyām | lobhanīyatamābhyaḥ |
Ablative | lobhanīyatamāyāḥ | lobhanīyatamābhyām | lobhanīyatamābhyaḥ |
Genitive | lobhanīyatamāyāḥ | lobhanīyatamayoḥ | lobhanīyatamānām |
Locative | lobhanīyatamāyām | lobhanīyatamayoḥ | lobhanīyatamāsu |