Declension table of ?lāvaṇyārjitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāvaṇyārjitā | lāvaṇyārjite | lāvaṇyārjitāḥ |
Vocative | lāvaṇyārjite | lāvaṇyārjite | lāvaṇyārjitāḥ |
Accusative | lāvaṇyārjitām | lāvaṇyārjite | lāvaṇyārjitāḥ |
Instrumental | lāvaṇyārjitayā | lāvaṇyārjitābhyām | lāvaṇyārjitābhiḥ |
Dative | lāvaṇyārjitāyai | lāvaṇyārjitābhyām | lāvaṇyārjitābhyaḥ |
Ablative | lāvaṇyārjitāyāḥ | lāvaṇyārjitābhyām | lāvaṇyārjitābhyaḥ |
Genitive | lāvaṇyārjitāyāḥ | lāvaṇyārjitayoḥ | lāvaṇyārjitānām |
Locative | lāvaṇyārjitāyām | lāvaṇyārjitayoḥ | lāvaṇyārjitāsu |