Declension table of ?kuberākṣī

Deva

FeminineSingularDualPlural
Nominativekuberākṣī kuberākṣyau kuberākṣyaḥ
Vocativekuberākṣi kuberākṣyau kuberākṣyaḥ
Accusativekuberākṣīm kuberākṣyau kuberākṣīḥ
Instrumentalkuberākṣyā kuberākṣībhyām kuberākṣībhiḥ
Dativekuberākṣyai kuberākṣībhyām kuberākṣībhyaḥ
Ablativekuberākṣyāḥ kuberākṣībhyām kuberākṣībhyaḥ
Genitivekuberākṣyāḥ kuberākṣyoḥ kuberākṣīṇām
Locativekuberākṣyām kuberākṣyoḥ kuberākṣīṣu

Compound kuberākṣi - kuberākṣī -

Adverb -kuberākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria