Declension table of ?kuṇṭhamanasāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhamanasā | kuṇṭhamanase | kuṇṭhamanasāḥ |
Vocative | kuṇṭhamanase | kuṇṭhamanase | kuṇṭhamanasāḥ |
Accusative | kuṇṭhamanasām | kuṇṭhamanase | kuṇṭhamanasāḥ |
Instrumental | kuṇṭhamanasayā | kuṇṭhamanasābhyām | kuṇṭhamanasābhiḥ |
Dative | kuṇṭhamanasāyai | kuṇṭhamanasābhyām | kuṇṭhamanasābhyaḥ |
Ablative | kuṇṭhamanasāyāḥ | kuṇṭhamanasābhyām | kuṇṭhamanasābhyaḥ |
Genitive | kuṇṭhamanasāyāḥ | kuṇṭhamanasayoḥ | kuṇṭhamanasānām |
Locative | kuṇṭhamanasāyām | kuṇṭhamanasayoḥ | kuṇṭhamanasāsu |