Declension table of ?kuṇḍalākārāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇḍalākārā | kuṇḍalākāre | kuṇḍalākārāḥ |
Vocative | kuṇḍalākāre | kuṇḍalākāre | kuṇḍalākārāḥ |
Accusative | kuṇḍalākārām | kuṇḍalākāre | kuṇḍalākārāḥ |
Instrumental | kuṇḍalākārayā | kuṇḍalākārābhyām | kuṇḍalākārābhiḥ |
Dative | kuṇḍalākārāyai | kuṇḍalākārābhyām | kuṇḍalākārābhyaḥ |
Ablative | kuṇḍalākārāyāḥ | kuṇḍalākārābhyām | kuṇḍalākārābhyaḥ |
Genitive | kuṇḍalākārāyāḥ | kuṇḍalākārayoḥ | kuṇḍalākārāṇām |
Locative | kuṇḍalākārāyām | kuṇḍalākārayoḥ | kuṇḍalākārāsu |