Declension table of ?krodhojjhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | krodhojjhitā | krodhojjhite | krodhojjhitāḥ |
Vocative | krodhojjhite | krodhojjhite | krodhojjhitāḥ |
Accusative | krodhojjhitām | krodhojjhite | krodhojjhitāḥ |
Instrumental | krodhojjhitayā | krodhojjhitābhyām | krodhojjhitābhiḥ |
Dative | krodhojjhitāyai | krodhojjhitābhyām | krodhojjhitābhyaḥ |
Ablative | krodhojjhitāyāḥ | krodhojjhitābhyām | krodhojjhitābhyaḥ |
Genitive | krodhojjhitāyāḥ | krodhojjhitayoḥ | krodhojjhitānām |
Locative | krodhojjhitāyām | krodhojjhitayoḥ | krodhojjhitāsu |