Declension table of ?krodhavaśagāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | krodhavaśagā | krodhavaśage | krodhavaśagāḥ |
Vocative | krodhavaśage | krodhavaśage | krodhavaśagāḥ |
Accusative | krodhavaśagām | krodhavaśage | krodhavaśagāḥ |
Instrumental | krodhavaśagayā | krodhavaśagābhyām | krodhavaśagābhiḥ |
Dative | krodhavaśagāyai | krodhavaśagābhyām | krodhavaśagābhyaḥ |
Ablative | krodhavaśagāyāḥ | krodhavaśagābhyām | krodhavaśagābhyaḥ |
Genitive | krodhavaśagāyāḥ | krodhavaśagayoḥ | krodhavaśagānām |
Locative | krodhavaśagāyām | krodhavaśagayoḥ | krodhavaśagāsu |