Declension table of ?krodhamukhīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | krodhamukhī | krodhamukhyau | krodhamukhyaḥ |
Vocative | krodhamukhi | krodhamukhyau | krodhamukhyaḥ |
Accusative | krodhamukhīm | krodhamukhyau | krodhamukhīḥ |
Instrumental | krodhamukhyā | krodhamukhībhyām | krodhamukhībhiḥ |
Dative | krodhamukhyai | krodhamukhībhyām | krodhamukhībhyaḥ |
Ablative | krodhamukhyāḥ | krodhamukhībhyām | krodhamukhībhyaḥ |
Genitive | krodhamukhyāḥ | krodhamukhyoḥ | krodhamukhīnām |
Locative | krodhamukhyām | krodhamukhyoḥ | krodhamukhīṣu |