Declension table of ?kroṣṭupucchīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kroṣṭupucchī | kroṣṭupucchyau | kroṣṭupucchyaḥ |
Vocative | kroṣṭupucchi | kroṣṭupucchyau | kroṣṭupucchyaḥ |
Accusative | kroṣṭupucchīm | kroṣṭupucchyau | kroṣṭupucchīḥ |
Instrumental | kroṣṭupucchyā | kroṣṭupucchībhyām | kroṣṭupucchībhiḥ |
Dative | kroṣṭupucchyai | kroṣṭupucchībhyām | kroṣṭupucchībhyaḥ |
Ablative | kroṣṭupucchyāḥ | kroṣṭupucchībhyām | kroṣṭupucchībhyaḥ |
Genitive | kroṣṭupucchyāḥ | kroṣṭupucchyoḥ | kroṣṭupucchīnām |
Locative | kroṣṭupucchyām | kroṣṭupucchyoḥ | kroṣṭupucchīṣu |