Declension table of ?kriyāvyavadhāyakā

Deva

FeminineSingularDualPlural
Nominativekriyāvyavadhāyakā kriyāvyavadhāyake kriyāvyavadhāyakāḥ
Vocativekriyāvyavadhāyake kriyāvyavadhāyake kriyāvyavadhāyakāḥ
Accusativekriyāvyavadhāyakām kriyāvyavadhāyake kriyāvyavadhāyakāḥ
Instrumentalkriyāvyavadhāyakayā kriyāvyavadhāyakābhyām kriyāvyavadhāyakābhiḥ
Dativekriyāvyavadhāyakāyai kriyāvyavadhāyakābhyām kriyāvyavadhāyakābhyaḥ
Ablativekriyāvyavadhāyakāyāḥ kriyāvyavadhāyakābhyām kriyāvyavadhāyakābhyaḥ
Genitivekriyāvyavadhāyakāyāḥ kriyāvyavadhāyakayoḥ kriyāvyavadhāyakānām
Locativekriyāvyavadhāyakāyām kriyāvyavadhāyakayoḥ kriyāvyavadhāyakāsu

Adverb -kriyāvyavadhāyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria