Declension table of ?kriyāvidhijñāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kriyāvidhijñā | kriyāvidhijñe | kriyāvidhijñāḥ |
Vocative | kriyāvidhijñe | kriyāvidhijñe | kriyāvidhijñāḥ |
Accusative | kriyāvidhijñām | kriyāvidhijñe | kriyāvidhijñāḥ |
Instrumental | kriyāvidhijñayā | kriyāvidhijñābhyām | kriyāvidhijñābhiḥ |
Dative | kriyāvidhijñāyai | kriyāvidhijñābhyām | kriyāvidhijñābhyaḥ |
Ablative | kriyāvidhijñāyāḥ | kriyāvidhijñābhyām | kriyāvidhijñābhyaḥ |
Genitive | kriyāvidhijñāyāḥ | kriyāvidhijñayoḥ | kriyāvidhijñānām |
Locative | kriyāvidhijñāyām | kriyāvidhijñayoḥ | kriyāvidhijñāsu |