Declension table of ?kiṭivaravadanā

Deva

FeminineSingularDualPlural
Nominativekiṭivaravadanā kiṭivaravadane kiṭivaravadanāḥ
Vocativekiṭivaravadane kiṭivaravadane kiṭivaravadanāḥ
Accusativekiṭivaravadanām kiṭivaravadane kiṭivaravadanāḥ
Instrumentalkiṭivaravadanayā kiṭivaravadanābhyām kiṭivaravadanābhiḥ
Dativekiṭivaravadanāyai kiṭivaravadanābhyām kiṭivaravadanābhyaḥ
Ablativekiṭivaravadanāyāḥ kiṭivaravadanābhyām kiṭivaravadanābhyaḥ
Genitivekiṭivaravadanāyāḥ kiṭivaravadanayoḥ kiṭivaravadanānām
Locativekiṭivaravadanāyām kiṭivaravadanayoḥ kiṭivaravadanāsu

Adverb -kiṭivaravadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria