Declension table of ?keśadṛṃhaṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | keśadṛṃhaṇī | keśadṛṃhaṇyau | keśadṛṃhaṇyaḥ |
Vocative | keśadṛṃhaṇi | keśadṛṃhaṇyau | keśadṛṃhaṇyaḥ |
Accusative | keśadṛṃhaṇīm | keśadṛṃhaṇyau | keśadṛṃhaṇīḥ |
Instrumental | keśadṛṃhaṇyā | keśadṛṃhaṇībhyām | keśadṛṃhaṇībhiḥ |
Dative | keśadṛṃhaṇyai | keśadṛṃhaṇībhyām | keśadṛṃhaṇībhyaḥ |
Ablative | keśadṛṃhaṇyāḥ | keśadṛṃhaṇībhyām | keśadṛṃhaṇībhyaḥ |
Genitive | keśadṛṃhaṇyāḥ | keśadṛṃhaṇyoḥ | keśadṛṃhaṇīnām |
Locative | keśadṛṃhaṇyām | keśadṛṃhaṇyoḥ | keśadṛṃhaṇīṣu |