Declension table of ?kesaraprābandhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kesaraprābandhā | kesaraprābandhe | kesaraprābandhāḥ |
Vocative | kesaraprābandhe | kesaraprābandhe | kesaraprābandhāḥ |
Accusative | kesaraprābandhām | kesaraprābandhe | kesaraprābandhāḥ |
Instrumental | kesaraprābandhayā | kesaraprābandhābhyām | kesaraprābandhābhiḥ |
Dative | kesaraprābandhāyai | kesaraprābandhābhyām | kesaraprābandhābhyaḥ |
Ablative | kesaraprābandhāyāḥ | kesaraprābandhābhyām | kesaraprābandhābhyaḥ |
Genitive | kesaraprābandhāyāḥ | kesaraprābandhayoḥ | kesaraprābandhānām |
Locative | kesaraprābandhāyām | kesaraprābandhayoḥ | kesaraprābandhāsu |